वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पूषा ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

उ꣣त꣡ नो꣢ गो꣣ष꣢णिं꣣ धि꣡य꣢मश्व꣣सां꣡ वा꣢ज꣣सा꣢मु꣣त꣢ । नृ꣣व꣡त्कृ꣢णुह्यू꣣त꣡ये꣢ ॥१५९३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उत नो गोषणिं धियमश्वसां वाजसामुत । नृवत्कृणुह्यूतये ॥१५९३॥

मन्त्र उच्चारण
पद पाठ

उ꣣त꣢ । नः꣣ । गोष꣡णि꣢म् । गो꣣ । स꣡नि꣢꣯म् । धि꣡य꣢꣯म् । अ꣣श्वसा꣢म् । अ꣣श्व । सा꣢म् । वा꣣जसा꣢म् । वा꣣ज । सा꣢म् । उ꣣त꣢ । नृ꣣व꣢त् । कृ꣣णुहि । ऊत꣡ये꣢ ॥१५९३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1593 | (कौथोम) 7 » 3 » 11 » 1 | (रानायाणीय) 16 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले एक ऋचावाले सूक्त में पूषा परमेश्वर से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे पूषन् ! हे पुष्टिप्रदाता जगदीश्वर ! आप (ऊतये) रक्षार्थ (नः) हमारे लिए (गोषणिम्) अन्तःप्रकाश को प्राप्त करनेवाली, (उत) और (अश्वसाम्) इन्द्रिय-बलों को प्राप्त करनेवाली, (उत) और (वाजसाम्) प्राण-बलों को प्राप्त करनेवाली, तथा (नृवत्) पुरुषार्थयुक्त (धियम्) प्रज्ञा को (कृणुहि) प्रदान करो ॥१॥

भावार्थभाषाः -

परमेश्वर की उपासना से मनुष्यों को आत्मबल, इन्द्रिय-बल, प्राण-बल, प्रज्ञा-बल और पुरुषार्थ-बल प्राप्त करना योग्य है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अस्मिन्नेकर्चे सूक्ते पूषा परमेश्वरः प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे पूषन् ! हे पुष्टिप्रद जगदीश्वर ! त्वम् (ऊतये) रक्षायै (नः) अस्मभ्यम् (गोषणिम्) गवाम् अन्तःप्रकाशानां सनित्रीं संभक्त्रीम्, (उत) अपि च (अश्वसाम्) इन्द्रियबलानां सनित्रीं संभक्त्रीम्, (उत) अपि च (वाजसाम्) वाजानां प्राणबलानां सनित्रीं संभक्त्रीम्, अपि च (नृवत्) नृवतीं पुरुषार्थयुक्ताम् (धियम्) प्रज्ञाम् (कृणुहि) कुरु ॥१॥२

भावार्थभाषाः -

परमेश्वरोपासनेन मनुष्या आत्मबलमिन्द्रयबलं प्राणबलं प्रज्ञाबलं पुरुषार्थबलं च प्राप्तुमर्हन्ति ॥१॥